Original

उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छया ।राज्येनामात्यसंस्थेन कथं राजन्प्रमाद्यसि ॥ ६४ ॥

Segmented

उभे दृष्ट्वा दुःख-सुखे राज्यम् प्राप्य यदृच्छया राज्येन अमात्य-संस्थेन कथम् राजन् प्रमाद्यसि

Analysis

Word Lemma Parse
उभे उभ् pos=n,g=n,c=2,n=d
दृष्ट्वा दृश् pos=vi
दुःख दुःख pos=n,comp=y
सुखे सुख pos=n,g=n,c=2,n=d
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
राज्येन राज्य pos=n,g=n,c=3,n=s
अमात्य अमात्य pos=n,comp=y
संस्थेन संस्थ pos=a,g=n,c=3,n=s
कथम् कथम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
प्रमाद्यसि प्रमद् pos=v,p=2,n=s,l=lat