Original

सर्वकामान्परित्यज्य तपस्तप्तं तदा मया ।स्नेहात्त्वां प्रब्रवीम्येतन्मा भूयो विभ्रमेदिति ॥ ६३ ॥

Segmented

सर्व-कामान् परित्यज्य तपः तप्तम् तदा मया स्नेहात् त्वाम् प्रब्रवीमि एतत् मा भूयो विभ्रमेद् इति

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
कामान् काम pos=n,g=m,c=2,n=p
परित्यज्य परित्यज् pos=vi
तपः तपस् pos=n,g=n,c=1,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
तदा तदा pos=i
मया मद् pos=n,g=,c=3,n=s
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रब्रवीमि प्रब्रू pos=v,p=1,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
मा मा pos=i
भूयो भूयस् pos=i
विभ्रमेद् विभ्रम् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i