Original

पितुः सखा च भवतः संमतः सत्यसंगरः ।व्यापन्ने भवतो राज्ये राजन्पितरि संस्थिते ॥ ६२ ॥

Segmented

पितुः सखा च भवतः संमतः सत्य-संगरः व्यापन्ने भवतो राज्ये राजन् पितरि संस्थिते

Analysis

Word Lemma Parse
पितुः पितृ pos=n,g=m,c=5,n=s
सखा सखि pos=n,g=,c=1,n=s
pos=i
भवतः भवत् pos=a,g=m,c=6,n=s
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=a,comp=y
संगरः संगर pos=n,g=m,c=1,n=s
व्यापन्ने व्यापद् pos=va,g=n,c=7,n=s,f=part
भवतो भवत् pos=a,g=m,c=6,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पितरि पितृ pos=n,g=m,c=7,n=s
संस्थिते संस्था pos=va,g=m,c=7,n=s,f=part