Original

राजन्नात्मानमाचक्षे संबन्धी भवतो ह्यहम् ।मुनिः कालकवृक्षीय इत्येवमभिसंज्ञितः ॥ ६१ ॥

Segmented

राजन्न् आत्मानम् आचक्षे संबन्धी भवतो हि अहम् मुनिः कालकवृक्षीय इति एवम् अभिसंज्ञितः

Analysis

Word Lemma Parse
राजन्न् राजन् pos=n,g=m,c=8,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आचक्षे आचक्ष् pos=v,p=2,n=s,l=lat
संबन्धी सम्बन्धिन् pos=a,g=m,c=1,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
कालकवृक्षीय कालकवृक्षीय pos=n,g=m,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
अभिसंज्ञितः अभिसंज्ञित pos=a,g=m,c=1,n=s