Original

वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवः ।स्वस्ति चेच्छामि भवतः परेषां च यथात्मनः ॥ ६० ॥

Segmented

वयम् तु ब्राह्मणा नाम मृदु-दण्डाः कृपालवः स्वस्ति च इच्छामि भवतः परेषाम् च यथा आत्मनः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
तु तु pos=i
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
नाम नाम pos=i
मृदु मृदु pos=a,comp=y
दण्डाः दण्ड pos=n,g=m,c=1,n=p
कृपालवः कृपालु pos=a,g=m,c=1,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
भवतः भवत् pos=a,g=m,c=6,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
यथा यथा pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s