Original

कोसलानामाधिपत्यं संप्राप्ते क्षेमदर्शिनि ।मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् ॥ ६ ॥

Segmented

कोसलानाम् आधिपत्यम् सम्प्राप्ते क्षेमदर्शिनि मुनिः कालकवृक्षीय आजगाम इति नः श्रुतम्

Analysis

Word Lemma Parse
कोसलानाम् कोसल pos=n,g=m,c=6,n=p
आधिपत्यम् आधिपत्य pos=n,g=n,c=2,n=s
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
क्षेमदर्शिनि क्षेमदर्शिन् pos=n,g=m,c=7,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
कालकवृक्षीय कालकवृक्षीय pos=n,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part