Original

एकदोषा हि बहवो मृद्नीयुरपि कण्टकान् ।मन्त्रभेदभयाद्राजंस्तस्मादेतद्ब्रवीमि ते ॥ ५९ ॥

Segmented

एक-दोषाः हि बहवो मृद्नीयुः अपि कण्टकान् मन्त्र-भेद-भयात् राजन् तस्मात् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
दोषाः दोष pos=n,g=m,c=1,n=p
हि हि pos=i
बहवो बहु pos=a,g=m,c=1,n=p
मृद्नीयुः मृद् pos=v,p=3,n=p,l=vidhilin
अपि अपि pos=i
कण्टकान् कण्टक pos=n,g=m,c=2,n=p
मन्त्र मन्त्र pos=n,comp=y
भेद भेद pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तस्मात् तस्मात् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s