Original

मुनिरुवाच ।अदर्शयन्निमं दोषमेकैकं दुर्बलं कुरु ।ततः कारणमाज्ञाय पुरुषं पुरुषं जहि ॥ ५८ ॥

Segmented

मुनिः उवाच अदर्शयन्न् इमम् दोषम् एकैकम् दुर्बलम् कुरु ततः कारणम् आज्ञाय पुरुषम् पुरुषम् जहि

Analysis

Word Lemma Parse
मुनिः मुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अदर्शयन्न् अदर्शयत् pos=a,g=m,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
दोषम् दोष pos=n,g=m,c=2,n=s
एकैकम् एकैक pos=n,g=m,c=2,n=s
दुर्बलम् दुर्बल pos=a,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
ततः ततस् pos=i
कारणम् कारण pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot