Original

यथा स्याद्दुष्कृतो दण्डो यथा च सुकृतं कृतम् ।तथा समीक्ष्य भगवञ्श्रेयसे विनियुङ्क्ष्व माम् ॥ ५७ ॥

Segmented

यथा स्याद् दुष्कृतो दण्डो यथा च सुकृतम् कृतम् तथा समीक्ष्य भगवञ् श्रेयसे विनियुङ्क्ष्व माम्

Analysis

Word Lemma Parse
यथा यथा pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
दुष्कृतो दुष्कृत pos=a,g=m,c=1,n=s
दण्डो दण्ड pos=n,g=m,c=1,n=s
यथा यथा pos=i
pos=i
सुकृतम् सुकृत pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
समीक्ष्य समीक्ष् pos=vi
भगवञ् भगवत् pos=a,g=m,c=8,n=s
श्रेयसे श्रेयस् pos=n,g=n,c=4,n=s
विनियुङ्क्ष्व विनियुज् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s