Original

ये त्वां ब्राह्मण नेच्छन्ति न ते वत्स्यन्ति मे गृहे ।भवतैव हि तज्ज्ञेयं यदिदानीमनन्तरम् ॥ ५६ ॥

Segmented

ये त्वाम् ब्राह्मण न इच्छन्ति न ते वत्स्यन्ति मे गृहे भवता एव हि तत् ज्ञेयम् यद् इदानीम् अनन्तरम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
ब्राह्मण ब्राह्मण pos=n,g=m,c=8,n=s
pos=i
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
pos=i
ते तद् pos=n,g=m,c=1,n=p
वत्स्यन्ति वस् pos=v,p=3,n=p,l=lrt
मे मद् pos=n,g=,c=6,n=s
गृहे गृह pos=n,g=n,c=7,n=s
भवता भवत् pos=a,g=m,c=3,n=s
एव एव pos=i
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
यद् यद् pos=n,g=n,c=1,n=s
इदानीम् इदानीम् pos=i
अनन्तरम् अनन्तरम् pos=i