Original

राजोवाच ।भूयसा परिबर्हेण सत्कारेण च भूयसा ।पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम ॥ ५५ ॥

Segmented

राजा उवाच भूयसा परिबर्हेण सत्कारेण च भूयसा पूजितो ब्राह्मण-श्रेष्ठ भूयो वस गृहे मम

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भूयसा भूयस् pos=a,g=m,c=3,n=s
परिबर्हेण परिबर्ह pos=n,g=m,c=3,n=s
सत्कारेण सत्कार pos=n,g=m,c=3,n=s
pos=i
भूयसा भूयस् pos=a,g=m,c=3,n=s
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
भूयो भूयस् pos=i
वस वस् pos=v,p=2,n=s,l=lot
गृहे गृह pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s