Original

न हि तेषामहं द्रुग्धस्तत्तेषां दोषवद्गतम् ।अरेर्हि दुर्हताद्भेयं भग्नपृष्ठादिवोरगात् ॥ ५४ ॥

Segmented

न हि तेषाम् अहम् द्रुग्धः तत् तेषाम् दोष-वत् गतम् अरेः हि दुर्हताद् भेयम् भग्न-पृष्ठात् इव उरगात्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
द्रुग्धः द्रुह् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
दोष दोष pos=n,comp=y
वत् वत् pos=i
गतम् गम् pos=va,g=n,c=1,n=s,f=part
अरेः अरि pos=n,g=m,c=5,n=s
हि हि pos=i
दुर्हताद् दुर्हत pos=a,g=m,c=5,n=s
भेयम् भी pos=va,g=n,c=1,n=s,f=krtya
भग्न भञ्ज् pos=va,comp=y,f=part
पृष्ठात् पृष्ठ pos=n,g=m,c=5,n=s
इव इव pos=i
उरगात् उरग pos=n,g=m,c=5,n=s