Original

अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम् ।भवतोऽर्थकृदित्येव मयि दोषो हि तैः कृतः ।विद्यते कारणं नान्यदिति मे नात्र संशयः ॥ ५३ ॥

Segmented

अमात्या मे न रोचन्ते वितृष्णस्य यथा उदकम् भवतो अर्थ-कृत् इति एव मयि दोषो हि तैः कृतः विद्यते कारणम् न अन्यत् इति मे न अत्र संशयः

Analysis

Word Lemma Parse
अमात्या अमात्य pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
pos=i
रोचन्ते रुच् pos=v,p=3,n=p,l=lat
वितृष्णस्य वितृष्ण pos=a,g=m,c=6,n=s
यथा यथा pos=i
उदकम् उदक pos=n,g=n,c=1,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
अर्थ अर्थ pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
मयि मद् pos=n,g=,c=7,n=s
दोषो दोष pos=n,g=m,c=1,n=s
हि हि pos=i
तैः तद् pos=n,g=m,c=3,n=p
कृतः कृ pos=va,g=m,c=1,n=s,f=part
विद्यते विद् pos=v,p=3,n=s,l=lat
कारणम् कारण pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s