Original

जिज्ञासुरिह संप्राप्तस्तवाहं राजसत्तम ।तस्य मे रोचसे राजन्क्षुधितस्येव भोजनम् ॥ ५२ ॥

Segmented

जिज्ञासुः इह सम्प्राप्तः ते अहम् राज-सत्तम तस्य मे रोचसे राजन् क्षुधितस्य इव भोजनम्

Analysis

Word Lemma Parse
जिज्ञासुः जिज्ञासु pos=a,g=m,c=1,n=s
इह इह pos=i
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
रोचसे रुच् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
क्षुधितस्य क्षुध् pos=va,g=m,c=6,n=s,f=part
इव इव pos=i
भोजनम् भोजन pos=n,g=n,c=1,n=s