Original

कच्चिज्जितेन्द्रियो राजा कच्चिदभ्यन्तरा जिताः ।कच्चिदेषां प्रियो राजा कच्चिद्राज्ञः प्रियाः प्रजाः ॥ ५१ ॥

Segmented

कच्चित् जित-इन्द्रियः राजा कच्चिद् अभ्यन्तरा जिताः कच्चिद् एषाम् प्रियो राजा कच्चिद् राज्ञः प्रियाः प्रजाः

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कच्चिद् कच्चित् pos=i
अभ्यन्तरा अभ्यन्तर pos=a,g=m,c=1,n=p
जिताः जि pos=va,g=m,c=1,n=p,f=part
कच्चिद् कच्चित् pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
प्रियो प्रिय pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कच्चिद् कच्चित् pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रियाः प्रिय pos=a,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p