Original

उषितं शङ्कमानेन प्रमादं परिरक्षता ।अन्तःसर्प इवागारे वीरपत्न्या इवालये ।शीलं जिज्ञासमानेन राज्ञश्च सहजीविना ॥ ५० ॥

Segmented

उषितम् शङ्कमानेन प्रमादम् परिरक्षता अन्तः सर्पे इव आगारे वीर-पत्न्याः इव आलये शीलम् जिज्ञासमानेन राज्ञः च सहजीविना

Analysis

Word Lemma Parse
उषितम् वस् pos=va,g=m,c=2,n=s,f=part
शङ्कमानेन शङ्क् pos=va,g=m,c=3,n=s,f=part
प्रमादम् प्रमाद pos=n,g=m,c=2,n=s
परिरक्षता परिरक्ष् pos=va,g=m,c=3,n=s,f=part
अन्तः अन्तर् pos=i
सर्पे सर्प pos=n,g=m,c=7,n=s
इव इव pos=i
आगारे आगार pos=n,g=n,c=7,n=s
वीर वीर pos=n,comp=y
पत्न्याः पत्नी pos=n,g=f,c=6,n=s
इव इव pos=i
आलये आलय pos=n,g=m,c=7,n=s
शीलम् शील pos=n,g=n,c=2,n=s
जिज्ञासमानेन जिज्ञास् pos=va,g=m,c=3,n=s,f=part
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
सहजीविना सहजीविन् pos=a,g=m,c=3,n=s