Original

तेनैवोपेन्धनो नूनं दावो दहति दारुणः ।तथोपमा ह्यमात्यास्ते राजंस्तान्परिशोधय ॥ ४८ ॥

Segmented

नूनम् दावो दहति दारुणः तथा उपमा हि अमात्याः ते राजन् तान् परिशोधय

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
दावो दाव pos=n,g=m,c=1,n=s
दहति दह् pos=v,p=3,n=s,l=lat
दारुणः दारुण pos=a,g=m,c=1,n=s
तथा तथा pos=i
उपमा उपमा pos=n,g=f,c=1,n=s
हि हि pos=i
अमात्याः अमात्य pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तान् तद् pos=n,g=m,c=2,n=p
परिशोधय परिशोधय् pos=v,p=2,n=s,l=lot