Original

यथाश्रित्य महावृक्षं कक्षः संवर्धते महान् ।ततस्तं संवृणोत्येव तमतीत्य च वर्धते ॥ ४७ ॥

Segmented

यथा आश्रित्य महा-वृक्षम् कक्षः संवर्धते महान् ततस् तम् संवृणोति एव तम् अतीत्य च वर्धते

Analysis

Word Lemma Parse
यथा यथा pos=i
आश्रित्य आश्रि pos=vi
महा महत् pos=a,comp=y
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
कक्षः कक्ष pos=n,g=m,c=1,n=s
संवर्धते संवृध् pos=v,p=3,n=s,l=lat
महान् महत् pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
संवृणोति संवृ pos=v,p=3,n=s,l=lat
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
अतीत्य अती pos=vi
pos=i
वर्धते वृध् pos=v,p=3,n=s,l=lat