Original

दुर्गतीर्था बृहत्कूला करीरीवेत्रसंयुता ।नदी मधुरपानीया यथा राजंस्तथा भवान् ।श्वगृध्रगोमायुयुतो राजहंससमो ह्यसि ॥ ४६ ॥

Segmented

दुर्ग-तीर्था बृहत्-कूला करीरा-वेत्र-संयुता नदी मधुर-पानीया यथा राजन् तथा भवान् श्व-गृध्र-गोमायु-युतः राजहंस-समः हि असि

Analysis

Word Lemma Parse
दुर्ग दुर्ग pos=n,comp=y
तीर्था तीर्थ pos=n,g=f,c=1,n=s
बृहत् बृहत् pos=a,comp=y
कूला कूल pos=n,g=f,c=1,n=s
करीरा करीरा pos=n,comp=y
वेत्र वेत्र pos=n,comp=y
संयुता संयुत pos=a,g=f,c=1,n=s
नदी नदी pos=n,g=f,c=1,n=s
मधुर मधुर pos=a,comp=y
पानीया पानीय pos=n,g=f,c=1,n=s
यथा यथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तथा तथा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
श्व श्वन् pos=n,comp=y
गृध्र गृध्र pos=n,comp=y
गोमायु गोमायु pos=n,comp=y
युतः युत pos=a,g=m,c=1,n=s
राजहंस राजहंस pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat