Original

मधुप्रपातो हि भवान्भोजनं विषसंयुतम् ।असतामिव ते भावो वर्तते न सतामिव ।आशीविषैः परिवृतः कूपस्त्वमिव पार्थिव ॥ ४५ ॥

Segmented

मधु-प्रपातः हि भवान् भोजनम् विष-संयुतम् असताम् इव ते भावो वर्तते न सताम् इव आशीविषैः परिवृतः कूपः त्वम् इव पार्थिव

Analysis

Word Lemma Parse
मधु मधु pos=n,comp=y
प्रपातः प्रपात pos=n,g=m,c=1,n=s
हि हि pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
भोजनम् भोजन pos=n,g=n,c=1,n=s
विष विष pos=n,comp=y
संयुतम् संयुत pos=a,g=n,c=1,n=s
असताम् असत् pos=a,g=m,c=6,n=p
इव इव pos=i
ते त्वद् pos=n,g=,c=6,n=s
भावो भाव pos=n,g=m,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
pos=i
सताम् सत् pos=a,g=m,c=6,n=p
इव इव pos=i
आशीविषैः आशीविष pos=n,g=m,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
कूपः कूप pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इव इव pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s