Original

सीता नाम नदी राजन्प्लवो यस्यां निमज्जति ।तथोपमामिमां मन्ये वागुरां सर्वघातिनीम् ॥ ४४ ॥

Segmented

सीता नाम नदी राजन् प्लवो यस्याम् निमज्जति तथा उपमाम् इमाम् मन्ये वागुराम् सर्व-घातिन्

Analysis

Word Lemma Parse
सीता सीता pos=n,g=f,c=1,n=s
नाम नाम pos=i
नदी नदी pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्लवो प्लव pos=n,g=m,c=1,n=s
यस्याम् यद् pos=n,g=f,c=7,n=s
निमज्जति निमज्ज् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
उपमाम् उपमा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
वागुराम् वागुरा pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
घातिन् घातिन् pos=a,g=f,c=2,n=s