Original

न्यायतो दुष्कृते घातः सुकृते स्यात्कथं वधः ।नेह युक्तं चिरं स्थातुं जवेनातो व्रजेद्बुधः ॥ ४३ ॥

Segmented

न्यायतो दुष्कृते घातः सु कृते स्यात् कथम् वधः न इह युक्तम् चिरम् स्थातुम् जवेन अतस् व्रजेद् बुधः

Analysis

Word Lemma Parse
न्यायतो न्याय pos=n,g=m,c=5,n=s
दुष्कृते दुष्कृत pos=n,g=n,c=7,n=s
घातः घात pos=n,g=m,c=1,n=s
सु सु pos=i
कृते कृ pos=va,g=n,c=7,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i
वधः वध pos=n,g=m,c=1,n=s
pos=i
इह इह pos=i
युक्तम् युक्त pos=a,g=n,c=1,n=s
चिरम् चिरम् pos=i
स्थातुम् स्था pos=vi
जवेन जव pos=n,g=m,c=3,n=s
अतस् अतस् pos=i
व्रजेद् व्रज् pos=v,p=3,n=s,l=vidhilin
बुधः बुध pos=a,g=m,c=1,n=s