Original

अतो नायं शुभो वासस्तुल्ये सदसती इह ।वधो ह्येवात्र सुकृते दुष्कृते न च संशयः ॥ ४२ ॥

Segmented

अतो न अयम् शुभो वासः तुल्ये सत्-असती इह वधो हि एव अत्र सु कृते दुष्कृते न च संशयः

Analysis

Word Lemma Parse
अतो अतस् pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
शुभो शुभ pos=a,g=m,c=1,n=s
वासः वास pos=n,g=m,c=1,n=s
तुल्ये तुल्य pos=a,g=n,c=1,n=d
सत् सत् pos=a,comp=y
असती असत् pos=a,g=n,c=1,n=d
इह इह pos=i
वधो वध pos=n,g=m,c=1,n=s
हि हि pos=i
एव एव pos=i
अत्र अत्र pos=i
सु सु pos=i
कृते कृ pos=va,g=n,c=7,n=s,f=part
दुष्कृते दुष्कृत pos=n,g=n,c=7,n=s
pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s