Original

गहनं भवतो राज्यमन्धकारतमोवृतम् ।नेह विश्वसितुं शक्यं भवतापि कुतो मया ॥ ४१ ॥

Segmented

गहनम् भवतो राज्यम् अन्धकार-तमः-वृतम् न इह विश्वसितुम् शक्यम् भवता अपि कुतो मया

Analysis

Word Lemma Parse
गहनम् गहन pos=a,g=n,c=1,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
अन्धकार अन्धकार pos=n,comp=y
तमः तमस् pos=n,comp=y
वृतम् वृ pos=va,g=n,c=1,n=s,f=part
pos=i
इह इह pos=i
विश्वसितुम् विश्वस् pos=vi
शक्यम् शक्य pos=a,g=n,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
अपि अपि pos=i
कुतो कुतस् pos=i
मया मद् pos=n,g=,c=3,n=s