Original

अग्निना तामसं दुर्गं नौभिराप्यं च गम्यते ।राजदुर्गावतरणे नोपायं पण्डिता विदुः ॥ ४० ॥

Segmented

अग्निना तामसम् दुर्गम् नौभिः आप्यम् च गम्यते राज-दुर्ग-अवतरणे न उपायम् पण्डिता विदुः

Analysis

Word Lemma Parse
अग्निना अग्नि pos=n,g=m,c=3,n=s
तामसम् तामस pos=a,g=n,c=1,n=s
दुर्गम् दुर्ग pos=n,g=n,c=1,n=s
नौभिः नौ pos=n,g=,c=3,n=p
आप्यम् आप्य pos=a,g=n,c=1,n=s
pos=i
गम्यते गम् pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
दुर्ग दुर्ग pos=n,comp=y
अवतरणे अवतरण pos=n,g=n,c=7,n=s
pos=i
उपायम् उपाय pos=n,g=m,c=2,n=s
पण्डिता पण्डित pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit