Original

राजकोशस्य गोप्तारं राजकोशविलोपकाः ।समेत्य सर्वे बाधन्ते स विनश्यत्यरक्षितः ॥ ४ ॥

Segmented

राज-कोशस्य गोप्तारम् राज-कोश-विलोपकाः समेत्य सर्वे बाधन्ते स विनश्यति अरक्षितः

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
कोशस्य कोश pos=n,g=m,c=6,n=s
गोप्तारम् गोप्तृ pos=a,g=m,c=2,n=s
राज राजन् pos=n,comp=y
कोश कोश pos=n,comp=y
विलोपकाः विलोपक pos=a,g=m,c=1,n=p
समेत्य समे pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
बाधन्ते बाध् pos=v,p=3,n=p,l=lat
तद् pos=n,g=m,c=1,n=s
विनश्यति विनश् pos=v,p=3,n=s,l=lat
अरक्षितः अरक्षित pos=a,g=m,c=1,n=s