Original

बहुनक्रझषग्राहां तिमिंगिलगणायुताम् ।काकेन बडिशेनेमामतार्षं त्वामहं नदीम् ॥ ३८ ॥

Segmented

बहु-नक्र-झष-ग्राहाम् तिमिंगिल-गण-आयुताम् काकेन बडिशेन इमाम् अतार्षम् त्वाम् अहम् नदीम्

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
नक्र नक्र pos=n,comp=y
झष झष pos=n,comp=y
ग्राहाम् ग्राह pos=n,g=f,c=2,n=s
तिमिंगिल तिमिङ्गिल pos=n,comp=y
गण गण pos=n,comp=y
आयुताम् आयुत pos=a,g=f,c=2,n=s
काकेन काक pos=n,g=m,c=3,n=s
बडिशेन बडिश pos=n,g=m,c=3,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
अतार्षम् तृ pos=v,p=1,n=s,l=lun
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
नदीम् नदी pos=n,g=f,c=2,n=s