Original

छद्मना मम काकश्च गमितो यमसादनम् ।दृष्टं ह्येतन्मया राजंस्तपोदीर्घेण चक्षुषा ॥ ३७ ॥

Segmented

छद्मना मम काकः च गमितो यम-सादनम् दृष्टम् हि एतत् मया राजन् तपः-दीर्घेण चक्षुषा

Analysis

Word Lemma Parse
छद्मना छद्मन् pos=n,g=n,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
काकः काक pos=n,g=m,c=1,n=s
pos=i
गमितो गमय् pos=va,g=m,c=1,n=s,f=part
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तपः तपस् pos=n,comp=y
दीर्घेण दीर्घ pos=a,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s