Original

तेषामहं भयाद्राजन्गमिष्याम्यन्यमाश्रमम् ।तैर्हि मे संधितो बाणः काके निपतितः प्रभो ॥ ३६ ॥

Segmented

तेषाम् अहम् भयाद् राजन् गमिष्यामि अन्यम् आश्रमम् तैः हि मे संधितो बाणः काके निपतितः प्रभो

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
भयाद् भय pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
अन्यम् अन्य pos=n,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
तैः तद् pos=n,g=m,c=3,n=p
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
संधितो संधित pos=a,g=m,c=1,n=s
बाणः बाण pos=n,g=m,c=1,n=s
काके काक pos=n,g=m,c=7,n=s
निपतितः निपत् pos=va,g=m,c=1,n=s,f=part
प्रभो प्रभु pos=n,g=m,c=8,n=s