Original

वायसश्चैव मे राजन्नन्तकायाभिसंहितः ।न च मेऽत्र भवान्गर्ह्यो न च येषां भवान्प्रियः ।हिताहितांस्तु बुध्येथा मा परोक्षमतिर्भव ॥ ३३ ॥

Segmented

वायसः च एव मे राजन्न् अन्तकाय अभिसंहितः न च मे ऽत्र भवान् गर्ह्यो न च येषाम् भवान् प्रियः हित-अहितान् तु बुध्येथा मा परोक्ष-मतिः भव

Analysis

Word Lemma Parse
वायसः वायस pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अन्तकाय अन्तक pos=n,g=m,c=4,n=s
अभिसंहितः अभिसंधा pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽत्र अत्र pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
गर्ह्यो गर्ह् pos=va,g=m,c=1,n=s,f=krtya
pos=i
pos=i
येषाम् यद् pos=n,g=m,c=6,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
हित हित pos=a,comp=y
अहितान् अहित pos=a,g=m,c=2,n=p
तु तु pos=i
बुध्येथा बुध् pos=v,p=2,n=s,l=vidhilin
मा मा pos=i
परोक्ष परोक्ष pos=a,comp=y
मतिः मति pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot