Original

देवतेव हि सर्वार्थान्कुर्याद्राजा प्रसादितः ।वैश्वानर इव क्रुद्धः समूलमपि निर्दहेत् ।इति राजन्मयः प्राह वर्तते च तथैव तत् ॥ ३१ ॥

Segmented

देवता इव हि सर्व-अर्थान् कुर्याद् राजा प्रसादितः वैश्वानर इव क्रुद्धः स मूलम् अपि निर्दहेत् इति राजन् मयः प्राह वर्तते च तथा एव तत्

Analysis

Word Lemma Parse
देवता देवता pos=n,g=f,c=1,n=s
इव इव pos=i
हि हि pos=i
सर्व सर्व pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
प्रसादितः प्रसादय् pos=va,g=m,c=1,n=s,f=part
वैश्वानर वैश्वानर pos=n,g=m,c=1,n=s
इव इव pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
pos=i
मूलम् मूल pos=n,g=n,c=2,n=s
अपि अपि pos=i
निर्दहेत् निर्दह् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
मयः मय pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
वर्तते वृत् pos=v,p=3,n=s,l=lat
pos=i
तथा तथा pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s