Original

आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम् ।यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः ॥ २९ ॥

Segmented

आशीविषम् इव क्रुद्धम् प्रभुम् प्राण-धन-ईश्वरम् यत्नेन उपचरेत् नित्यम् न अहम् अस्मि इति मानवः

Analysis

Word Lemma Parse
आशीविषम् आशीविष pos=n,g=m,c=2,n=s
इव इव pos=i
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
प्रभुम् प्रभु pos=n,g=m,c=2,n=s
प्राण प्राण pos=n,comp=y
धन धन pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
यत्नेन यत्न pos=n,g=m,c=3,n=s
उपचरेत् उपचर् pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
मानवः मानव pos=n,g=m,c=1,n=s