Original

प्रमादाद्धि स्खलेद्राजा स्खलिते नास्ति जीवितम् ।अग्निं दीप्तमिवासीदेद्राजानमुपशिक्षितः ॥ २८ ॥

Segmented

प्रमादात् हि स्खलेद् राजा स्खलिते न अस्ति जीवितम् अग्निम् दीप्तम् इव आसीदेत् राजानम् उपशिक्षितः

Analysis

Word Lemma Parse
प्रमादात् प्रमाद pos=n,g=m,c=5,n=s
हि हि pos=i
स्खलेद् स्खल् pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
स्खलिते स्खल् pos=va,g=m,c=7,n=s,f=part
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
जीवितम् जीवित pos=n,g=n,c=1,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आसीदेत् आसद् pos=v,p=3,n=s,l=vidhilin
राजानम् राजन् pos=n,g=m,c=2,n=s
उपशिक्षितः उपशिक्ष् pos=va,g=m,c=1,n=s,f=part