Original

नैकान्तेनाप्रमादो हि कर्तुं शक्यो महीपतौ ।न तु प्रमादः कर्तव्यः कथंचिद्भूतिमिच्छता ॥ २७ ॥

Segmented

न एकान्तेन अप्रमादः हि कर्तुम् शक्यो महीपतौ न तु प्रमादः कर्तव्यः कथंचिद् भूतिम् इच्छता

Analysis

Word Lemma Parse
pos=i
एकान्तेन एकान्त pos=n,g=m,c=3,n=s
अप्रमादः अप्रमाद pos=n,g=m,c=1,n=s
हि हि pos=i
कर्तुम् कृ pos=vi
शक्यो शक्य pos=a,g=m,c=1,n=s
महीपतौ महीपति pos=n,g=m,c=7,n=s
pos=i
तु तु pos=i
प्रमादः प्रमाद pos=n,g=m,c=1,n=s
कर्तव्यः कृ pos=va,g=m,c=1,n=s,f=krtya
कथंचिद् कथंचिद् pos=i
भूतिम् भूति pos=n,g=f,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part