Original

तेभ्यः सर्वेभ्य एवाहुर्भयं राजोपसेविनाम् ।अथैषामेकतो राजन्मुहूर्तादेव भीर्भवेत् ॥ २६ ॥

Segmented

तेभ्यः सर्वेभ्य एव आहुः भयम् राज-उपसेविन् अथ एषाम् एकतो राजन् मुहूर्तात् एव भीः भवेत्

Analysis

Word Lemma Parse
तेभ्यः तद् pos=n,g=m,c=5,n=p
सर्वेभ्य सर्व pos=n,g=m,c=5,n=p
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
भयम् भय pos=n,g=n,c=2,n=s
राज राजन् pos=n,comp=y
उपसेविन् उपसेविन् pos=a,g=m,c=6,n=p
अथ अथ pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
एकतो एकतस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
मुहूर्तात् मुहूर्त pos=n,g=n,c=5,n=s
एव एव pos=i
भीः भी pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin