Original

आशीविषैश्च तस्याहुः संगतं यस्य राजभिः ।बहुमित्राश्च राजानो बह्वमित्रास्तथैव च ॥ २५ ॥

Segmented

आशीविषैः च तस्य आहुः संगतम् यस्य राजभिः बहु-मित्राः च राजानो बहु-अमित्राः तथा एव च

Analysis

Word Lemma Parse
आशीविषैः आशीविष pos=n,g=m,c=3,n=p
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
संगतम् संगम् pos=va,g=m,c=2,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
राजभिः राजन् pos=n,g=m,c=3,n=p
बहु बहु pos=a,comp=y
मित्राः मित्र pos=n,g=m,c=1,n=p
pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
अमित्राः अमित्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i