Original

प्रागेवोक्तश्च दोषोऽयमाचार्यैर्नृपसेविनाम् ।अगतीकगतिर्ह्येषा या राज्ञा सह जीविका ॥ २४ ॥

Segmented

प्राग् एव उक्तवान् च दोषो ऽयम् आचार्यैः नृप-सेविनाम् अगतीक-गतिः हि एषा या राज्ञा सह जीविका

Analysis

Word Lemma Parse
प्राग् प्राक् pos=i
एव एव pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
दोषो दोष pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आचार्यैः आचार्य pos=n,g=m,c=3,n=p
नृप नृप pos=n,comp=y
सेविनाम् सेविन् pos=a,g=m,c=6,n=p
अगतीक अगतीक pos=a,comp=y
गतिः गति pos=n,g=f,c=1,n=s
हि हि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
सह सह pos=i
जीविका जीविका pos=n,g=f,c=1,n=s