Original

मुनिरुवाच ।ज्ञात्वा नयानपायांश्च भृत्यतस्ते भयानि च ।भक्त्या वृत्तिं समाख्यातुं भवतोऽन्तिकमागमम् ॥ २३ ॥

Segmented

मुनिः उवाच ज्ञात्वा नयान् अपायान् च भृत्यात् ते भयानि च भक्त्या वृत्तिम् समाख्यातुम् भवतो ऽन्तिकम् आगमम्

Analysis

Word Lemma Parse
मुनिः मुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ज्ञात्वा ज्ञा pos=vi
नयान् नय pos=n,g=m,c=2,n=p
अपायान् अपाय pos=n,g=m,c=2,n=p
pos=i
भृत्यात् भृत्य pos=n,g=m,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
भयानि भय pos=n,g=n,c=2,n=p
pos=i
भक्त्या भक्ति pos=n,g=f,c=3,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
समाख्यातुम् समाख्या pos=vi
भवतो भवत् pos=a,g=m,c=6,n=s
ऽन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
आगमम् आगम् pos=v,p=1,n=s,l=lun