Original

तं राजा प्रत्युवाचेदं यन्मा किंचिद्भवान्वदेत् ।कस्मादहं न क्षमेयमाकाङ्क्षन्नात्मनो हितम् ॥ २१ ॥

Segmented

तम् राजा प्रत्युवाच इदम् यत् माम् किंचिद् भवान् वदेत् कस्माद् अहम् न क्षमेयम् आकाङ्क्षन्न् आत्मनो हितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वदेत् वद् pos=v,p=3,n=s,l=vidhilin
कस्माद् कस्मात् pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
क्षमेयम् क्षम् pos=v,p=1,n=s,l=vidhilin
आकाङ्क्षन्न् आकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
हितम् हित pos=n,g=n,c=2,n=s