Original

ह्रियमाणममात्येन भृतो वा यदि वाभृतः ।यो राजकोशं नश्यन्तमाचक्षीत युधिष्ठिर ॥ २ ॥

Segmented

ह्रियमाणम् अमात्येन भृतो वा यदि वा अभृतः यो राज-कोशम् नश्यन्तम् आचक्षीत युधिष्ठिर

Analysis

Word Lemma Parse
ह्रियमाणम् हृ pos=va,g=m,c=2,n=s,f=part
अमात्येन अमात्य pos=n,g=m,c=3,n=s
भृतो भृ pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अभृतः अभृत pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
कोशम् कोश pos=n,g=m,c=2,n=s
नश्यन्तम् नश् pos=va,g=m,c=2,n=s,f=part
आचक्षीत आचक्ष् pos=v,p=3,n=s,l=vidhilin
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s