Original

संबुबोधयिषुर्मित्रं सदश्वमिव सारथिः ।अतिमन्युप्रसक्तो हि प्रसज्य हितकारणम् ॥ १९ ॥

Segmented

संबुबोधयिषुः मित्रम् सत्-अश्वम् इव सारथिः अति मन्यु-प्रसक्तः हि प्रसज्य हित-कारणम्

Analysis

Word Lemma Parse
संबुबोधयिषुः सम्बुबोधयिषु pos=a,g=m,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=2,n=s
सत् सत् pos=a,comp=y
अश्वम् अश्व pos=n,g=m,c=2,n=s
इव इव pos=i
सारथिः सारथि pos=n,g=m,c=1,n=s
अति अति pos=i
मन्यु मन्यु pos=n,comp=y
प्रसक्तः प्रसञ्ज् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
प्रसज्य प्रसञ्ज् pos=vi
हित हित pos=n,comp=y
कारणम् कारण pos=n,g=n,c=2,n=s