Original

मित्रार्थमभिसंतप्तो भक्त्या सर्वात्मना गतः ।अयं तवार्थं हरते यो ब्रूयादक्षमान्वितः ॥ १८ ॥

Segmented

मित्र-अर्थम् अभिसंतप्तो भक्त्या सर्व-आत्मना गतः अयम् ते अर्थम् हरते यो ब्रूयाद् अक्षमा-अन्वितः

Analysis

Word Lemma Parse
मित्र मित्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिसंतप्तो अभिसंतप् pos=va,g=m,c=1,n=s,f=part
भक्त्या भक्ति pos=n,g=f,c=3,n=s
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
अयम् इदम् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हरते हृ pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
अक्षमा अक्षमा pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s