Original

राजंस्त्वामभयं याचे प्रभुं प्राणधनेश्वरम् ।अनुज्ञातस्त्वया ब्रूयां वचनं त्वत्पुरो हितम् ॥ १७ ॥

Segmented

राजन् त्वा अभयम् याचे प्रभुम् प्राण-धन-ईश्वरम् अनुज्ञातः त्वया ब्रूयाम् वचनम् त्वद्-पुरस् हितम्

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अभयम् अभय pos=n,g=n,c=2,n=s
याचे याच् pos=v,p=1,n=s,l=lat
प्रभुम् प्रभु pos=n,g=m,c=2,n=s
प्राण प्राण pos=n,comp=y
धन धन pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
ब्रूयाम् ब्रू pos=v,p=1,n=s,l=vidhilin
वचनम् वचन pos=n,g=n,c=2,n=s
त्वद् त्वद् pos=n,comp=y
पुरस् पुरस् pos=i
हितम् हित pos=a,g=n,c=2,n=s