Original

वायसं तु विनिर्भिन्नं दृष्ट्वा बाणेन पञ्जरे ।पूर्वाह्णे ब्राह्मणो वाक्यं क्षेमदर्शिनमब्रवीत् ॥ १६ ॥

Segmented

वायसम् तु विनिर्भिन्नम् दृष्ट्वा बाणेन पञ्जरे पूर्वाह्णे ब्राह्मणो वाक्यम् क्षेमदर्शिनम् अब्रवीत्

Analysis

Word Lemma Parse
वायसम् वायस pos=n,g=m,c=2,n=s
तु तु pos=i
विनिर्भिन्नम् विनिर्भिद् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
बाणेन बाण pos=n,g=m,c=3,n=s
पञ्जरे पञ्जर pos=n,g=n,c=7,n=s
पूर्वाह्णे पूर्वाह्ण pos=n,g=m,c=7,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
क्षेमदर्शिनम् क्षेमदर्शिन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan