Original

तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह ।तमतिक्रम्य सुप्तस्य निशि काकमपोथयन् ॥ १५ ॥

Segmented

तेन विप्रकृताः सर्वे राज-युक्ताः कुरु-उद्वह तम् अतिक्रम्य सुप्तस्य निशि काकम् अपोथयन्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
विप्रकृताः विप्रकृ pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
सुप्तस्य स्वप् pos=va,g=m,c=6,n=s,f=part
निशि निश् pos=n,g=f,c=7,n=s
काकम् काक pos=n,g=m,c=2,n=s
अपोथयन् पोथय् pos=v,p=3,n=p,l=lan