Original

तथान्यानपि स प्राह राजकोशहरान्सदा ।न चास्य वचनं किंचिदकृतं श्रूयते क्वचित् ॥ १४ ॥

Segmented

तथा अन्यान् अपि स प्राह राज-कोश-हरान् सदा न च अस्य वचनम् किंचिद् अकृतम् श्रूयते क्वचित्

Analysis

Word Lemma Parse
तथा तथा pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
कोश कोश pos=n,comp=y
हरान् हर pos=a,g=m,c=2,n=p
सदा सदा pos=i
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अकृतम् अकृत pos=a,g=n,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i