Original

असौ चासौ च जानीते राजकोशस्त्वया हृतः ।एवमाख्याति काकोऽयं तच्छीघ्रमनुगम्यताम् ॥ १३ ॥

Segmented

असौ च असौ च जानीते राज-कोशः त्वया हृतः एवम् आख्याति काको ऽयम् तत् शीघ्रम् अनुगम्यताम्

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
pos=i
जानीते ज्ञा pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
कोशः कोश pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
हृतः हृ pos=va,g=m,c=1,n=s,f=part
एवम् एवम् pos=i
आख्याति आख्या pos=v,p=3,n=s,l=lat
काको काक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
अनुगम्यताम् अनुगम् pos=v,p=3,n=s,l=lot