Original

स स्म कौसल्यमागम्य राजामात्यमलंकृतम् ।प्राह काकस्य वचनादमुत्रेदं त्वया कृतम् ॥ १२ ॥

Segmented

स स्म कौसल्यम् आगम्य राज-अमात्यम् अलंकृतम् प्राह काकस्य वचनाद् अमुत्र इदम् त्वया कृतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
स्म स्म pos=i
कौसल्यम् कौसल्य pos=n,g=m,c=2,n=s
आगम्य आगम् pos=vi
राज राजन् pos=n,comp=y
अमात्यम् अमात्य pos=n,g=m,c=2,n=s
अलंकृतम् अलंकृ pos=va,g=m,c=2,n=s,f=part
प्राह प्राह् pos=v,p=3,n=s,l=lit
काकस्य काक pos=n,g=m,c=6,n=s
वचनाद् वचन pos=n,g=n,c=5,n=s
अमुत्र अमुत्र pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part