Original

तमेव काकमादाय राजानं द्रष्टुमागमत् ।सर्वज्ञोऽस्मीति वचनं ब्रुवाणः संशितव्रतः ॥ ११ ॥

Segmented

तम् एव काकम् आदाय राजानम् द्रष्टुम् आगमत् सर्व-ज्ञः अस्मि इति वचनम् ब्रुवाणः संशित-व्रतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
काकम् काक pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
आगमत् आगम् pos=v,p=3,n=s,l=lun
सर्व सर्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
ब्रुवाणः ब्रू pos=va,g=m,c=1,n=s,f=part
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s