Original

स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशः ।राजयुक्तापचारांश्च सर्वान्बुद्ध्वा ततस्ततः ॥ १० ॥

Segmented

स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायम् हि सर्वशः राज-युक्त-अपचारान् च सर्वान् बुद्ध्वा ततस् ततस्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बुद्ध्वा बुध् pos=vi
तस्य तद् pos=n,g=n,c=6,n=s
राष्ट्रस्य राष्ट्र pos=n,g=n,c=6,n=s
व्यवसायम् व्यवसाय pos=n,g=m,c=2,n=s
हि हि pos=i
सर्वशः सर्वशस् pos=i
राज राजन् pos=n,comp=y
युक्त युज् pos=va,comp=y,f=part
अपचारान् अपचार pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
बुद्ध्वा बुध् pos=vi
ततस् ततस् pos=i
ततस् ततस् pos=i